Sanskrit tools

Sanskrit declension


Declension of त्रीषुक trīṣuka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रीषुकः trīṣukaḥ
त्रीषुकौ trīṣukau
त्रीषुकाः trīṣukāḥ
Vocative त्रीषुक trīṣuka
त्रीषुकौ trīṣukau
त्रीषुकाः trīṣukāḥ
Accusative त्रीषुकम् trīṣukam
त्रीषुकौ trīṣukau
त्रीषुकान् trīṣukān
Instrumental त्रीषुकेण trīṣukeṇa
त्रीषुकाभ्याम् trīṣukābhyām
त्रीषुकैः trīṣukaiḥ
Dative त्रीषुकाय trīṣukāya
त्रीषुकाभ्याम् trīṣukābhyām
त्रीषुकेभ्यः trīṣukebhyaḥ
Ablative त्रीषुकात् trīṣukāt
त्रीषुकाभ्याम् trīṣukābhyām
त्रीषुकेभ्यः trīṣukebhyaḥ
Genitive त्रीषुकस्य trīṣukasya
त्रीषुकयोः trīṣukayoḥ
त्रीषुकाणाम् trīṣukāṇām
Locative त्रीषुके trīṣuke
त्रीषुकयोः trīṣukayoḥ
त्रीषुकेषु trīṣukeṣu