Singular | Dual | Plural | |
Nominativo |
त्रीषुकः
trīṣukaḥ |
त्रीषुकौ
trīṣukau |
त्रीषुकाः
trīṣukāḥ |
Vocativo |
त्रीषुक
trīṣuka |
त्रीषुकौ
trīṣukau |
त्रीषुकाः
trīṣukāḥ |
Acusativo |
त्रीषुकम्
trīṣukam |
त्रीषुकौ
trīṣukau |
त्रीषुकान्
trīṣukān |
Instrumental |
त्रीषुकेण
trīṣukeṇa |
त्रीषुकाभ्याम्
trīṣukābhyām |
त्रीषुकैः
trīṣukaiḥ |
Dativo |
त्रीषुकाय
trīṣukāya |
त्रीषुकाभ्याम्
trīṣukābhyām |
त्रीषुकेभ्यः
trīṣukebhyaḥ |
Ablativo |
त्रीषुकात्
trīṣukāt |
त्रीषुकाभ्याम्
trīṣukābhyām |
त्रीषुकेभ्यः
trīṣukebhyaḥ |
Genitivo |
त्रीषुकस्य
trīṣukasya |
त्रीषुकयोः
trīṣukayoḥ |
त्रीषुकाणाम्
trīṣukāṇām |
Locativo |
त्रीषुके
trīṣuke |
त्रीषुकयोः
trīṣukayoḥ |
त्रीषुकेषु
trīṣukeṣu |