Singular | Dual | Plural | |
Nominative |
त्रीषुका
trīṣukā |
त्रीषुके
trīṣuke |
त्रीषुकाः
trīṣukāḥ |
Vocative |
त्रीषुके
trīṣuke |
त्रीषुके
trīṣuke |
त्रीषुकाः
trīṣukāḥ |
Accusative |
त्रीषुकाम्
trīṣukām |
त्रीषुके
trīṣuke |
त्रीषुकाः
trīṣukāḥ |
Instrumental |
त्रीषुकया
trīṣukayā |
त्रीषुकाभ्याम्
trīṣukābhyām |
त्रीषुकाभिः
trīṣukābhiḥ |
Dative |
त्रीषुकायै
trīṣukāyai |
त्रीषुकाभ्याम्
trīṣukābhyām |
त्रीषुकाभ्यः
trīṣukābhyaḥ |
Ablative |
त्रीषुकायाः
trīṣukāyāḥ |
त्रीषुकाभ्याम्
trīṣukābhyām |
त्रीषुकाभ्यः
trīṣukābhyaḥ |
Genitive |
त्रीषुकायाः
trīṣukāyāḥ |
त्रीषुकयोः
trīṣukayoḥ |
त्रीषुकाणाम्
trīṣukāṇām |
Locative |
त्रीषुकायाम्
trīṣukāyām |
त्रीषुकयोः
trīṣukayoḥ |
त्रीषुकासु
trīṣukāsu |