Singular | Dual | Plural | |
Nominativo |
त्रीषुका
trīṣukā |
त्रीषुके
trīṣuke |
त्रीषुकाः
trīṣukāḥ |
Vocativo |
त्रीषुके
trīṣuke |
त्रीषुके
trīṣuke |
त्रीषुकाः
trīṣukāḥ |
Acusativo |
त्रीषुकाम्
trīṣukām |
त्रीषुके
trīṣuke |
त्रीषुकाः
trīṣukāḥ |
Instrumental |
त्रीषुकया
trīṣukayā |
त्रीषुकाभ्याम्
trīṣukābhyām |
त्रीषुकाभिः
trīṣukābhiḥ |
Dativo |
त्रीषुकायै
trīṣukāyai |
त्रीषुकाभ्याम्
trīṣukābhyām |
त्रीषुकाभ्यः
trīṣukābhyaḥ |
Ablativo |
त्रीषुकायाः
trīṣukāyāḥ |
त्रीषुकाभ्याम्
trīṣukābhyām |
त्रीषुकाभ्यः
trīṣukābhyaḥ |
Genitivo |
त्रीषुकायाः
trīṣukāyāḥ |
त्रीषुकयोः
trīṣukayoḥ |
त्रीषुकाणाम्
trīṣukāṇām |
Locativo |
त्रीषुकायाम्
trīṣukāyām |
त्रीषुकयोः
trīṣukayoḥ |
त्रीषुकासु
trīṣukāsu |