Sanskrit tools

Sanskrit declension


Declension of अक्षोधुका akṣodhukā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अक्षोधुका akṣodhukā
अक्षोधुके akṣodhuke
अक्षोधुकाः akṣodhukāḥ
Vocative अक्षोधुके akṣodhuke
अक्षोधुके akṣodhuke
अक्षोधुकाः akṣodhukāḥ
Accusative अक्षोधुकाम् akṣodhukām
अक्षोधुके akṣodhuke
अक्षोधुकाः akṣodhukāḥ
Instrumental अक्षोधुकया akṣodhukayā
अक्षोधुकाभ्याम् akṣodhukābhyām
अक्षोधुकाभिः akṣodhukābhiḥ
Dative अक्षोधुकायै akṣodhukāyai
अक्षोधुकाभ्याम् akṣodhukābhyām
अक्षोधुकाभ्यः akṣodhukābhyaḥ
Ablative अक्षोधुकायाः akṣodhukāyāḥ
अक्षोधुकाभ्याम् akṣodhukābhyām
अक्षोधुकाभ्यः akṣodhukābhyaḥ
Genitive अक्षोधुकायाः akṣodhukāyāḥ
अक्षोधुकयोः akṣodhukayoḥ
अक्षोधुकानाम् akṣodhukānām
Locative अक्षोधुकायाम् akṣodhukāyām
अक्षोधुकयोः akṣodhukayoḥ
अक्षोधुकासु akṣodhukāsu