| Singular | Dual | Plural |
Nominativo |
अक्षोधुका
akṣodhukā
|
अक्षोधुके
akṣodhuke
|
अक्षोधुकाः
akṣodhukāḥ
|
Vocativo |
अक्षोधुके
akṣodhuke
|
अक्षोधुके
akṣodhuke
|
अक्षोधुकाः
akṣodhukāḥ
|
Acusativo |
अक्षोधुकाम्
akṣodhukām
|
अक्षोधुके
akṣodhuke
|
अक्षोधुकाः
akṣodhukāḥ
|
Instrumental |
अक्षोधुकया
akṣodhukayā
|
अक्षोधुकाभ्याम्
akṣodhukābhyām
|
अक्षोधुकाभिः
akṣodhukābhiḥ
|
Dativo |
अक्षोधुकायै
akṣodhukāyai
|
अक्षोधुकाभ्याम्
akṣodhukābhyām
|
अक्षोधुकाभ्यः
akṣodhukābhyaḥ
|
Ablativo |
अक्षोधुकायाः
akṣodhukāyāḥ
|
अक्षोधुकाभ्याम्
akṣodhukābhyām
|
अक्षोधुकाभ्यः
akṣodhukābhyaḥ
|
Genitivo |
अक्षोधुकायाः
akṣodhukāyāḥ
|
अक्षोधुकयोः
akṣodhukayoḥ
|
अक्षोधुकानाम्
akṣodhukānām
|
Locativo |
अक्षोधुकायाम्
akṣodhukāyām
|
अक्षोधुकयोः
akṣodhukayoḥ
|
अक्षोधुकासु
akṣodhukāsu
|