Sanskrit tools

Sanskrit declension


Declension of त्रिकस्थान trikasthāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिकस्थानम् trikasthānam
त्रिकस्थाने trikasthāne
त्रिकस्थानानि trikasthānāni
Vocative त्रिकस्थान trikasthāna
त्रिकस्थाने trikasthāne
त्रिकस्थानानि trikasthānāni
Accusative त्रिकस्थानम् trikasthānam
त्रिकस्थाने trikasthāne
त्रिकस्थानानि trikasthānāni
Instrumental त्रिकस्थानेन trikasthānena
त्रिकस्थानाभ्याम् trikasthānābhyām
त्रिकस्थानैः trikasthānaiḥ
Dative त्रिकस्थानाय trikasthānāya
त्रिकस्थानाभ्याम् trikasthānābhyām
त्रिकस्थानेभ्यः trikasthānebhyaḥ
Ablative त्रिकस्थानात् trikasthānāt
त्रिकस्थानाभ्याम् trikasthānābhyām
त्रिकस्थानेभ्यः trikasthānebhyaḥ
Genitive त्रिकस्थानस्य trikasthānasya
त्रिकस्थानयोः trikasthānayoḥ
त्रिकस्थानानाम् trikasthānānām
Locative त्रिकस्थाने trikasthāne
त्रिकस्थानयोः trikasthānayoḥ
त्रिकस्थानेषु trikasthāneṣu