| Singular | Dual | Plural |
Nominativo |
त्रिकस्थानम्
trikasthānam
|
त्रिकस्थाने
trikasthāne
|
त्रिकस्थानानि
trikasthānāni
|
Vocativo |
त्रिकस्थान
trikasthāna
|
त्रिकस्थाने
trikasthāne
|
त्रिकस्थानानि
trikasthānāni
|
Acusativo |
त्रिकस्थानम्
trikasthānam
|
त्रिकस्थाने
trikasthāne
|
त्रिकस्थानानि
trikasthānāni
|
Instrumental |
त्रिकस्थानेन
trikasthānena
|
त्रिकस्थानाभ्याम्
trikasthānābhyām
|
त्रिकस्थानैः
trikasthānaiḥ
|
Dativo |
त्रिकस्थानाय
trikasthānāya
|
त्रिकस्थानाभ्याम्
trikasthānābhyām
|
त्रिकस्थानेभ्यः
trikasthānebhyaḥ
|
Ablativo |
त्रिकस्थानात्
trikasthānāt
|
त्रिकस्थानाभ्याम्
trikasthānābhyām
|
त्रिकस्थानेभ्यः
trikasthānebhyaḥ
|
Genitivo |
त्रिकस्थानस्य
trikasthānasya
|
त्रिकस्थानयोः
trikasthānayoḥ
|
त्रिकस्थानानाम्
trikasthānānām
|
Locativo |
त्रिकस्थाने
trikasthāne
|
त्रिकस्थानयोः
trikasthānayoḥ
|
त्रिकस्थानेषु
trikasthāneṣu
|