| Singular | Dual | Plural |
Nominative |
त्रियवस्था
triyavasthā
|
त्रियवस्थे
triyavasthe
|
त्रियवस्थाः
triyavasthāḥ
|
Vocative |
त्रियवस्थे
triyavasthe
|
त्रियवस्थे
triyavasthe
|
त्रियवस्थाः
triyavasthāḥ
|
Accusative |
त्रियवस्थाम्
triyavasthām
|
त्रियवस्थे
triyavasthe
|
त्रियवस्थाः
triyavasthāḥ
|
Instrumental |
त्रियवस्थया
triyavasthayā
|
त्रियवस्थाभ्याम्
triyavasthābhyām
|
त्रियवस्थाभिः
triyavasthābhiḥ
|
Dative |
त्रियवस्थायै
triyavasthāyai
|
त्रियवस्थाभ्याम्
triyavasthābhyām
|
त्रियवस्थाभ्यः
triyavasthābhyaḥ
|
Ablative |
त्रियवस्थायाः
triyavasthāyāḥ
|
त्रियवस्थाभ्याम्
triyavasthābhyām
|
त्रियवस्थाभ्यः
triyavasthābhyaḥ
|
Genitive |
त्रियवस्थायाः
triyavasthāyāḥ
|
त्रियवस्थयोः
triyavasthayoḥ
|
त्रियवस्थानाम्
triyavasthānām
|
Locative |
त्रियवस्थायाम्
triyavasthāyām
|
त्रियवस्थयोः
triyavasthayoḥ
|
त्रियवस्थासु
triyavasthāsu
|