| Singular | Dual | Plural |
Nominativo |
त्रियवस्था
triyavasthā
|
त्रियवस्थे
triyavasthe
|
त्रियवस्थाः
triyavasthāḥ
|
Vocativo |
त्रियवस्थे
triyavasthe
|
त्रियवस्थे
triyavasthe
|
त्रियवस्थाः
triyavasthāḥ
|
Acusativo |
त्रियवस्थाम्
triyavasthām
|
त्रियवस्थे
triyavasthe
|
त्रियवस्थाः
triyavasthāḥ
|
Instrumental |
त्रियवस्थया
triyavasthayā
|
त्रियवस्थाभ्याम्
triyavasthābhyām
|
त्रियवस्थाभिः
triyavasthābhiḥ
|
Dativo |
त्रियवस्थायै
triyavasthāyai
|
त्रियवस्थाभ्याम्
triyavasthābhyām
|
त्रियवस्थाभ्यः
triyavasthābhyaḥ
|
Ablativo |
त्रियवस्थायाः
triyavasthāyāḥ
|
त्रियवस्थाभ्याम्
triyavasthābhyām
|
त्रियवस्थाभ्यः
triyavasthābhyaḥ
|
Genitivo |
त्रियवस्थायाः
triyavasthāyāḥ
|
त्रियवस्थयोः
triyavasthayoḥ
|
त्रियवस्थानाम्
triyavasthānām
|
Locativo |
त्रियवस्थायाम्
triyavasthāyām
|
त्रियवस्थयोः
triyavasthayoḥ
|
त्रियवस्थासु
triyavasthāsu
|