Sanskrit tools

Sanskrit declension


Declension of त्र्यधिष्ठाना tryadhiṣṭhānā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्र्यधिष्ठाना tryadhiṣṭhānā
त्र्यधिष्ठाने tryadhiṣṭhāne
त्र्यधिष्ठानाः tryadhiṣṭhānāḥ
Vocative त्र्यधिष्ठाने tryadhiṣṭhāne
त्र्यधिष्ठाने tryadhiṣṭhāne
त्र्यधिष्ठानाः tryadhiṣṭhānāḥ
Accusative त्र्यधिष्ठानाम् tryadhiṣṭhānām
त्र्यधिष्ठाने tryadhiṣṭhāne
त्र्यधिष्ठानाः tryadhiṣṭhānāḥ
Instrumental त्र्यधिष्ठानया tryadhiṣṭhānayā
त्र्यधिष्ठानाभ्याम् tryadhiṣṭhānābhyām
त्र्यधिष्ठानाभिः tryadhiṣṭhānābhiḥ
Dative त्र्यधिष्ठानायै tryadhiṣṭhānāyai
त्र्यधिष्ठानाभ्याम् tryadhiṣṭhānābhyām
त्र्यधिष्ठानाभ्यः tryadhiṣṭhānābhyaḥ
Ablative त्र्यधिष्ठानायाः tryadhiṣṭhānāyāḥ
त्र्यधिष्ठानाभ्याम् tryadhiṣṭhānābhyām
त्र्यधिष्ठानाभ्यः tryadhiṣṭhānābhyaḥ
Genitive त्र्यधिष्ठानायाः tryadhiṣṭhānāyāḥ
त्र्यधिष्ठानयोः tryadhiṣṭhānayoḥ
त्र्यधिष्ठानानाम् tryadhiṣṭhānānām
Locative त्र्यधिष्ठानायाम् tryadhiṣṭhānāyām
त्र्यधिष्ठानयोः tryadhiṣṭhānayoḥ
त्र्यधिष्ठानासु tryadhiṣṭhānāsu