| Singular | Dual | Plural |
Nominativo |
त्र्यधिष्ठाना
tryadhiṣṭhānā
|
त्र्यधिष्ठाने
tryadhiṣṭhāne
|
त्र्यधिष्ठानाः
tryadhiṣṭhānāḥ
|
Vocativo |
त्र्यधिष्ठाने
tryadhiṣṭhāne
|
त्र्यधिष्ठाने
tryadhiṣṭhāne
|
त्र्यधिष्ठानाः
tryadhiṣṭhānāḥ
|
Acusativo |
त्र्यधिष्ठानाम्
tryadhiṣṭhānām
|
त्र्यधिष्ठाने
tryadhiṣṭhāne
|
त्र्यधिष्ठानाः
tryadhiṣṭhānāḥ
|
Instrumental |
त्र्यधिष्ठानया
tryadhiṣṭhānayā
|
त्र्यधिष्ठानाभ्याम्
tryadhiṣṭhānābhyām
|
त्र्यधिष्ठानाभिः
tryadhiṣṭhānābhiḥ
|
Dativo |
त्र्यधिष्ठानायै
tryadhiṣṭhānāyai
|
त्र्यधिष्ठानाभ्याम्
tryadhiṣṭhānābhyām
|
त्र्यधिष्ठानाभ्यः
tryadhiṣṭhānābhyaḥ
|
Ablativo |
त्र्यधिष्ठानायाः
tryadhiṣṭhānāyāḥ
|
त्र्यधिष्ठानाभ्याम्
tryadhiṣṭhānābhyām
|
त्र्यधिष्ठानाभ्यः
tryadhiṣṭhānābhyaḥ
|
Genitivo |
त्र्यधिष्ठानायाः
tryadhiṣṭhānāyāḥ
|
त्र्यधिष्ठानयोः
tryadhiṣṭhānayoḥ
|
त्र्यधिष्ठानानाम्
tryadhiṣṭhānānām
|
Locativo |
त्र्यधिष्ठानायाम्
tryadhiṣṭhānāyām
|
त्र्यधिष्ठानयोः
tryadhiṣṭhānayoḥ
|
त्र्यधिष्ठानासु
tryadhiṣṭhānāsu
|