Sanskrit tools

Sanskrit declension


Declension of त्र्यधिष्ठान tryadhiṣṭhāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्र्यधिष्ठानम् tryadhiṣṭhānam
त्र्यधिष्ठाने tryadhiṣṭhāne
त्र्यधिष्ठानानि tryadhiṣṭhānāni
Vocative त्र्यधिष्ठान tryadhiṣṭhāna
त्र्यधिष्ठाने tryadhiṣṭhāne
त्र्यधिष्ठानानि tryadhiṣṭhānāni
Accusative त्र्यधिष्ठानम् tryadhiṣṭhānam
त्र्यधिष्ठाने tryadhiṣṭhāne
त्र्यधिष्ठानानि tryadhiṣṭhānāni
Instrumental त्र्यधिष्ठानेन tryadhiṣṭhānena
त्र्यधिष्ठानाभ्याम् tryadhiṣṭhānābhyām
त्र्यधिष्ठानैः tryadhiṣṭhānaiḥ
Dative त्र्यधिष्ठानाय tryadhiṣṭhānāya
त्र्यधिष्ठानाभ्याम् tryadhiṣṭhānābhyām
त्र्यधिष्ठानेभ्यः tryadhiṣṭhānebhyaḥ
Ablative त्र्यधिष्ठानात् tryadhiṣṭhānāt
त्र्यधिष्ठानाभ्याम् tryadhiṣṭhānābhyām
त्र्यधिष्ठानेभ्यः tryadhiṣṭhānebhyaḥ
Genitive त्र्यधिष्ठानस्य tryadhiṣṭhānasya
त्र्यधिष्ठानयोः tryadhiṣṭhānayoḥ
त्र्यधिष्ठानानाम् tryadhiṣṭhānānām
Locative त्र्यधिष्ठाने tryadhiṣṭhāne
त्र्यधिष्ठानयोः tryadhiṣṭhānayoḥ
त्र्यधिष्ठानेषु tryadhiṣṭhāneṣu