| Singular | Dual | Plural |
Nominative |
त्र्यधिष्ठानम्
tryadhiṣṭhānam
|
त्र्यधिष्ठाने
tryadhiṣṭhāne
|
त्र्यधिष्ठानानि
tryadhiṣṭhānāni
|
Vocative |
त्र्यधिष्ठान
tryadhiṣṭhāna
|
त्र्यधिष्ठाने
tryadhiṣṭhāne
|
त्र्यधिष्ठानानि
tryadhiṣṭhānāni
|
Accusative |
त्र्यधिष्ठानम्
tryadhiṣṭhānam
|
त्र्यधिष्ठाने
tryadhiṣṭhāne
|
त्र्यधिष्ठानानि
tryadhiṣṭhānāni
|
Instrumental |
त्र्यधिष्ठानेन
tryadhiṣṭhānena
|
त्र्यधिष्ठानाभ्याम्
tryadhiṣṭhānābhyām
|
त्र्यधिष्ठानैः
tryadhiṣṭhānaiḥ
|
Dative |
त्र्यधिष्ठानाय
tryadhiṣṭhānāya
|
त्र्यधिष्ठानाभ्याम्
tryadhiṣṭhānābhyām
|
त्र्यधिष्ठानेभ्यः
tryadhiṣṭhānebhyaḥ
|
Ablative |
त्र्यधिष्ठानात्
tryadhiṣṭhānāt
|
त्र्यधिष्ठानाभ्याम्
tryadhiṣṭhānābhyām
|
त्र्यधिष्ठानेभ्यः
tryadhiṣṭhānebhyaḥ
|
Genitive |
त्र्यधिष्ठानस्य
tryadhiṣṭhānasya
|
त्र्यधिष्ठानयोः
tryadhiṣṭhānayoḥ
|
त्र्यधिष्ठानानाम्
tryadhiṣṭhānānām
|
Locative |
त्र्यधिष्ठाने
tryadhiṣṭhāne
|
त्र्यधिष्ठानयोः
tryadhiṣṭhānayoḥ
|
त्र्यधिष्ठानेषु
tryadhiṣṭhāneṣu
|