| Singular | Dual | Plural |
Nominativo |
त्र्यधिष्ठानम्
tryadhiṣṭhānam
|
त्र्यधिष्ठाने
tryadhiṣṭhāne
|
त्र्यधिष्ठानानि
tryadhiṣṭhānāni
|
Vocativo |
त्र्यधिष्ठान
tryadhiṣṭhāna
|
त्र्यधिष्ठाने
tryadhiṣṭhāne
|
त्र्यधिष्ठानानि
tryadhiṣṭhānāni
|
Acusativo |
त्र्यधिष्ठानम्
tryadhiṣṭhānam
|
त्र्यधिष्ठाने
tryadhiṣṭhāne
|
त्र्यधिष्ठानानि
tryadhiṣṭhānāni
|
Instrumental |
त्र्यधिष्ठानेन
tryadhiṣṭhānena
|
त्र्यधिष्ठानाभ्याम्
tryadhiṣṭhānābhyām
|
त्र्यधिष्ठानैः
tryadhiṣṭhānaiḥ
|
Dativo |
त्र्यधिष्ठानाय
tryadhiṣṭhānāya
|
त्र्यधिष्ठानाभ्याम्
tryadhiṣṭhānābhyām
|
त्र्यधिष्ठानेभ्यः
tryadhiṣṭhānebhyaḥ
|
Ablativo |
त्र्यधिष्ठानात्
tryadhiṣṭhānāt
|
त्र्यधिष्ठानाभ्याम्
tryadhiṣṭhānābhyām
|
त्र्यधिष्ठानेभ्यः
tryadhiṣṭhānebhyaḥ
|
Genitivo |
त्र्यधिष्ठानस्य
tryadhiṣṭhānasya
|
त्र्यधिष्ठानयोः
tryadhiṣṭhānayoḥ
|
त्र्यधिष्ठानानाम्
tryadhiṣṭhānānām
|
Locativo |
त्र्यधिष्ठाने
tryadhiṣṭhāne
|
त्र्यधिष्ठानयोः
tryadhiṣṭhānayoḥ
|
त्र्यधिष्ठानेषु
tryadhiṣṭhāneṣu
|