Sanskrit tools

Sanskrit declension


Declension of त्र्युत्तरीभाव tryuttarībhāva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्र्युत्तरीभावः tryuttarībhāvaḥ
त्र्युत्तरीभावौ tryuttarībhāvau
त्र्युत्तरीभावाः tryuttarībhāvāḥ
Vocative त्र्युत्तरीभाव tryuttarībhāva
त्र्युत्तरीभावौ tryuttarībhāvau
त्र्युत्तरीभावाः tryuttarībhāvāḥ
Accusative त्र्युत्तरीभावम् tryuttarībhāvam
त्र्युत्तरीभावौ tryuttarībhāvau
त्र्युत्तरीभावान् tryuttarībhāvān
Instrumental त्र्युत्तरीभावेण tryuttarībhāveṇa
त्र्युत्तरीभावाभ्याम् tryuttarībhāvābhyām
त्र्युत्तरीभावैः tryuttarībhāvaiḥ
Dative त्र्युत्तरीभावाय tryuttarībhāvāya
त्र्युत्तरीभावाभ्याम् tryuttarībhāvābhyām
त्र्युत्तरीभावेभ्यः tryuttarībhāvebhyaḥ
Ablative त्र्युत्तरीभावात् tryuttarībhāvāt
त्र्युत्तरीभावाभ्याम् tryuttarībhāvābhyām
त्र्युत्तरीभावेभ्यः tryuttarībhāvebhyaḥ
Genitive त्र्युत्तरीभावस्य tryuttarībhāvasya
त्र्युत्तरीभावयोः tryuttarībhāvayoḥ
त्र्युत्तरीभावाणाम् tryuttarībhāvāṇām
Locative त्र्युत्तरीभावे tryuttarībhāve
त्र्युत्तरीभावयोः tryuttarībhāvayoḥ
त्र्युत्तरीभावेषु tryuttarībhāveṣu