| Singular | Dual | Plural |
Nominativo |
त्र्युत्तरीभावः
tryuttarībhāvaḥ
|
त्र्युत्तरीभावौ
tryuttarībhāvau
|
त्र्युत्तरीभावाः
tryuttarībhāvāḥ
|
Vocativo |
त्र्युत्तरीभाव
tryuttarībhāva
|
त्र्युत्तरीभावौ
tryuttarībhāvau
|
त्र्युत्तरीभावाः
tryuttarībhāvāḥ
|
Acusativo |
त्र्युत्तरीभावम्
tryuttarībhāvam
|
त्र्युत्तरीभावौ
tryuttarībhāvau
|
त्र्युत्तरीभावान्
tryuttarībhāvān
|
Instrumental |
त्र्युत्तरीभावेण
tryuttarībhāveṇa
|
त्र्युत्तरीभावाभ्याम्
tryuttarībhāvābhyām
|
त्र्युत्तरीभावैः
tryuttarībhāvaiḥ
|
Dativo |
त्र्युत्तरीभावाय
tryuttarībhāvāya
|
त्र्युत्तरीभावाभ्याम्
tryuttarībhāvābhyām
|
त्र्युत्तरीभावेभ्यः
tryuttarībhāvebhyaḥ
|
Ablativo |
त्र्युत्तरीभावात्
tryuttarībhāvāt
|
त्र्युत्तरीभावाभ्याम्
tryuttarībhāvābhyām
|
त्र्युत्तरीभावेभ्यः
tryuttarībhāvebhyaḥ
|
Genitivo |
त्र्युत्तरीभावस्य
tryuttarībhāvasya
|
त्र्युत्तरीभावयोः
tryuttarībhāvayoḥ
|
त्र्युत्तरीभावाणाम्
tryuttarībhāvāṇām
|
Locativo |
त्र्युत्तरीभावे
tryuttarībhāve
|
त्र्युत्तरीभावयोः
tryuttarībhāvayoḥ
|
त्र्युत्तरीभावेषु
tryuttarībhāveṣu
|