Singular | Dual | Plural | |
Nominative |
त्वयतम्
tvayatam |
त्वयते
tvayate |
त्वयतानि
tvayatāni |
Vocative |
त्वयत
tvayata |
त्वयते
tvayate |
त्वयतानि
tvayatāni |
Accusative |
त्वयतम्
tvayatam |
त्वयते
tvayate |
त्वयतानि
tvayatāni |
Instrumental |
त्वयतेन
tvayatena |
त्वयताभ्याम्
tvayatābhyām |
त्वयतैः
tvayataiḥ |
Dative |
त्वयताय
tvayatāya |
त्वयताभ्याम्
tvayatābhyām |
त्वयतेभ्यः
tvayatebhyaḥ |
Ablative |
त्वयतात्
tvayatāt |
त्वयताभ्याम्
tvayatābhyām |
त्वयतेभ्यः
tvayatebhyaḥ |
Genitive |
त्वयतस्य
tvayatasya |
त्वयतयोः
tvayatayoḥ |
त्वयतानाम्
tvayatānām |
Locative |
त्वयते
tvayate |
त्वयतयोः
tvayatayoḥ |
त्वयतेषु
tvayateṣu |