Singular | Dual | Plural | |
Nominativo |
त्वयतम्
tvayatam |
त्वयते
tvayate |
त्वयतानि
tvayatāni |
Vocativo |
त्वयत
tvayata |
त्वयते
tvayate |
त्वयतानि
tvayatāni |
Acusativo |
त्वयतम्
tvayatam |
त्वयते
tvayate |
त्वयतानि
tvayatāni |
Instrumental |
त्वयतेन
tvayatena |
त्वयताभ्याम्
tvayatābhyām |
त्वयतैः
tvayataiḥ |
Dativo |
त्वयताय
tvayatāya |
त्वयताभ्याम्
tvayatābhyām |
त्वयतेभ्यः
tvayatebhyaḥ |
Ablativo |
त्वयतात्
tvayatāt |
त्वयताभ्याम्
tvayatābhyām |
त्वयतेभ्यः
tvayatebhyaḥ |
Genitivo |
त्वयतस्य
tvayatasya |
त्वयतयोः
tvayatayoḥ |
त्वयतानाम्
tvayatānām |
Locativo |
त्वयते
tvayate |
त्वयतयोः
tvayatayoḥ |
त्वयतेषु
tvayateṣu |