Sanskrit tools

Sanskrit declension


Declension of त्वत्प्रतीक्षिन् tvatpratīkṣin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative त्वत्प्रतीक्षी tvatpratīkṣī
त्वत्प्रतीक्षिणौ tvatpratīkṣiṇau
त्वत्प्रतीक्षिणः tvatpratīkṣiṇaḥ
Vocative त्वत्प्रतीक्षिन् tvatpratīkṣin
त्वत्प्रतीक्षिणौ tvatpratīkṣiṇau
त्वत्प्रतीक्षिणः tvatpratīkṣiṇaḥ
Accusative त्वत्प्रतीक्षिणम् tvatpratīkṣiṇam
त्वत्प्रतीक्षिणौ tvatpratīkṣiṇau
त्वत्प्रतीक्षिणः tvatpratīkṣiṇaḥ
Instrumental त्वत्प्रतीक्षिणा tvatpratīkṣiṇā
त्वत्प्रतीक्षिभ्याम् tvatpratīkṣibhyām
त्वत्प्रतीक्षिभिः tvatpratīkṣibhiḥ
Dative त्वत्प्रतीक्षिणे tvatpratīkṣiṇe
त्वत्प्रतीक्षिभ्याम् tvatpratīkṣibhyām
त्वत्प्रतीक्षिभ्यः tvatpratīkṣibhyaḥ
Ablative त्वत्प्रतीक्षिणः tvatpratīkṣiṇaḥ
त्वत्प्रतीक्षिभ्याम् tvatpratīkṣibhyām
त्वत्प्रतीक्षिभ्यः tvatpratīkṣibhyaḥ
Genitive त्वत्प्रतीक्षिणः tvatpratīkṣiṇaḥ
त्वत्प्रतीक्षिणोः tvatpratīkṣiṇoḥ
त्वत्प्रतीक्षिणम् tvatpratīkṣiṇam
Locative त्वत्प्रतीक्षिणि tvatpratīkṣiṇi
त्वत्प्रतीक्षिणोः tvatpratīkṣiṇoḥ
त्वत्प्रतीक्षिषु tvatpratīkṣiṣu