| Singular | Dual | Plural |
Nominativo |
त्वत्प्रतीक्षी
tvatpratīkṣī
|
त्वत्प्रतीक्षिणौ
tvatpratīkṣiṇau
|
त्वत्प्रतीक्षिणः
tvatpratīkṣiṇaḥ
|
Vocativo |
त्वत्प्रतीक्षिन्
tvatpratīkṣin
|
त्वत्प्रतीक्षिणौ
tvatpratīkṣiṇau
|
त्वत्प्रतीक्षिणः
tvatpratīkṣiṇaḥ
|
Acusativo |
त्वत्प्रतीक्षिणम्
tvatpratīkṣiṇam
|
त्वत्प्रतीक्षिणौ
tvatpratīkṣiṇau
|
त्वत्प्रतीक्षिणः
tvatpratīkṣiṇaḥ
|
Instrumental |
त्वत्प्रतीक्षिणा
tvatpratīkṣiṇā
|
त्वत्प्रतीक्षिभ्याम्
tvatpratīkṣibhyām
|
त्वत्प्रतीक्षिभिः
tvatpratīkṣibhiḥ
|
Dativo |
त्वत्प्रतीक्षिणे
tvatpratīkṣiṇe
|
त्वत्प्रतीक्षिभ्याम्
tvatpratīkṣibhyām
|
त्वत्प्रतीक्षिभ्यः
tvatpratīkṣibhyaḥ
|
Ablativo |
त्वत्प्रतीक्षिणः
tvatpratīkṣiṇaḥ
|
त्वत्प्रतीक्षिभ्याम्
tvatpratīkṣibhyām
|
त्वत्प्रतीक्षिभ्यः
tvatpratīkṣibhyaḥ
|
Genitivo |
त्वत्प्रतीक्षिणः
tvatpratīkṣiṇaḥ
|
त्वत्प्रतीक्षिणोः
tvatpratīkṣiṇoḥ
|
त्वत्प्रतीक्षिणम्
tvatpratīkṣiṇam
|
Locativo |
त्वत्प्रतीक्षिणि
tvatpratīkṣiṇi
|
त्वत्प्रतीक्षिणोः
tvatpratīkṣiṇoḥ
|
त्वत्प्रतीक्षिषु
tvatpratīkṣiṣu
|