| Singular | Dual | Plural |
Nominative |
त्वत्प्रतीक्षिणी
tvatpratīkṣiṇī
|
त्वत्प्रतीक्षिण्यौ
tvatpratīkṣiṇyau
|
त्वत्प्रतीक्षिण्यः
tvatpratīkṣiṇyaḥ
|
Vocative |
त्वत्प्रतीक्षिणि
tvatpratīkṣiṇi
|
त्वत्प्रतीक्षिण्यौ
tvatpratīkṣiṇyau
|
त्वत्प्रतीक्षिण्यः
tvatpratīkṣiṇyaḥ
|
Accusative |
त्वत्प्रतीक्षिणीम्
tvatpratīkṣiṇīm
|
त्वत्प्रतीक्षिण्यौ
tvatpratīkṣiṇyau
|
त्वत्प्रतीक्षिणीः
tvatpratīkṣiṇīḥ
|
Instrumental |
त्वत्प्रतीक्षिण्या
tvatpratīkṣiṇyā
|
त्वत्प्रतीक्षिणीभ्याम्
tvatpratīkṣiṇībhyām
|
त्वत्प्रतीक्षिणीभिः
tvatpratīkṣiṇībhiḥ
|
Dative |
त्वत्प्रतीक्षिण्यै
tvatpratīkṣiṇyai
|
त्वत्प्रतीक्षिणीभ्याम्
tvatpratīkṣiṇībhyām
|
त्वत्प्रतीक्षिणीभ्यः
tvatpratīkṣiṇībhyaḥ
|
Ablative |
त्वत्प्रतीक्षिण्याः
tvatpratīkṣiṇyāḥ
|
त्वत्प्रतीक्षिणीभ्याम्
tvatpratīkṣiṇībhyām
|
त्वत्प्रतीक्षिणीभ्यः
tvatpratīkṣiṇībhyaḥ
|
Genitive |
त्वत्प्रतीक्षिण्याः
tvatpratīkṣiṇyāḥ
|
त्वत्प्रतीक्षिण्योः
tvatpratīkṣiṇyoḥ
|
त्वत्प्रतीक्षिणीनाम्
tvatpratīkṣiṇīnām
|
Locative |
त्वत्प्रतीक्षिण्याम्
tvatpratīkṣiṇyām
|
त्वत्प्रतीक्षिण्योः
tvatpratīkṣiṇyoḥ
|
त्वत्प्रतीक्षिणीषु
tvatpratīkṣiṇīṣu
|