Sanskrit tools

Sanskrit declension


Declension of त्वत्प्रतीक्षिणी tvatpratīkṣiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative त्वत्प्रतीक्षिणी tvatpratīkṣiṇī
त्वत्प्रतीक्षिण्यौ tvatpratīkṣiṇyau
त्वत्प्रतीक्षिण्यः tvatpratīkṣiṇyaḥ
Vocative त्वत्प्रतीक्षिणि tvatpratīkṣiṇi
त्वत्प्रतीक्षिण्यौ tvatpratīkṣiṇyau
त्वत्प्रतीक्षिण्यः tvatpratīkṣiṇyaḥ
Accusative त्वत्प्रतीक्षिणीम् tvatpratīkṣiṇīm
त्वत्प्रतीक्षिण्यौ tvatpratīkṣiṇyau
त्वत्प्रतीक्षिणीः tvatpratīkṣiṇīḥ
Instrumental त्वत्प्रतीक्षिण्या tvatpratīkṣiṇyā
त्वत्प्रतीक्षिणीभ्याम् tvatpratīkṣiṇībhyām
त्वत्प्रतीक्षिणीभिः tvatpratīkṣiṇībhiḥ
Dative त्वत्प्रतीक्षिण्यै tvatpratīkṣiṇyai
त्वत्प्रतीक्षिणीभ्याम् tvatpratīkṣiṇībhyām
त्वत्प्रतीक्षिणीभ्यः tvatpratīkṣiṇībhyaḥ
Ablative त्वत्प्रतीक्षिण्याः tvatpratīkṣiṇyāḥ
त्वत्प्रतीक्षिणीभ्याम् tvatpratīkṣiṇībhyām
त्वत्प्रतीक्षिणीभ्यः tvatpratīkṣiṇībhyaḥ
Genitive त्वत्प्रतीक्षिण्याः tvatpratīkṣiṇyāḥ
त्वत्प्रतीक्षिण्योः tvatpratīkṣiṇyoḥ
त्वत्प्रतीक्षिणीनाम् tvatpratīkṣiṇīnām
Locative त्वत्प्रतीक्षिण्याम् tvatpratīkṣiṇyām
त्वत्प्रतीक्षिण्योः tvatpratīkṣiṇyoḥ
त्वत्प्रतीक्षिणीषु tvatpratīkṣiṇīṣu