Sanskrit tools

Sanskrit declension


Declension of त्वत्प्रसूत tvatprasūta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्वत्प्रसूतः tvatprasūtaḥ
त्वत्प्रसूतौ tvatprasūtau
त्वत्प्रसूताः tvatprasūtāḥ
Vocative त्वत्प्रसूत tvatprasūta
त्वत्प्रसूतौ tvatprasūtau
त्वत्प्रसूताः tvatprasūtāḥ
Accusative त्वत्प्रसूतम् tvatprasūtam
त्वत्प्रसूतौ tvatprasūtau
त्वत्प्रसूतान् tvatprasūtān
Instrumental त्वत्प्रसूतेन tvatprasūtena
त्वत्प्रसूताभ्याम् tvatprasūtābhyām
त्वत्प्रसूतैः tvatprasūtaiḥ
Dative त्वत्प्रसूताय tvatprasūtāya
त्वत्प्रसूताभ्याम् tvatprasūtābhyām
त्वत्प्रसूतेभ्यः tvatprasūtebhyaḥ
Ablative त्वत्प्रसूतात् tvatprasūtāt
त्वत्प्रसूताभ्याम् tvatprasūtābhyām
त्वत्प्रसूतेभ्यः tvatprasūtebhyaḥ
Genitive त्वत्प्रसूतस्य tvatprasūtasya
त्वत्प्रसूतयोः tvatprasūtayoḥ
त्वत्प्रसूतानाम् tvatprasūtānām
Locative त्वत्प्रसूते tvatprasūte
त्वत्प्रसूतयोः tvatprasūtayoḥ
त्वत्प्रसूतेषु tvatprasūteṣu