| Singular | Dual | Plural |
Nominativo |
त्वत्प्रसूतः
tvatprasūtaḥ
|
त्वत्प्रसूतौ
tvatprasūtau
|
त्वत्प्रसूताः
tvatprasūtāḥ
|
Vocativo |
त्वत्प्रसूत
tvatprasūta
|
त्वत्प्रसूतौ
tvatprasūtau
|
त्वत्प्रसूताः
tvatprasūtāḥ
|
Acusativo |
त्वत्प्रसूतम्
tvatprasūtam
|
त्वत्प्रसूतौ
tvatprasūtau
|
त्वत्प्रसूतान्
tvatprasūtān
|
Instrumental |
त्वत्प्रसूतेन
tvatprasūtena
|
त्वत्प्रसूताभ्याम्
tvatprasūtābhyām
|
त्वत्प्रसूतैः
tvatprasūtaiḥ
|
Dativo |
त्वत्प्रसूताय
tvatprasūtāya
|
त्वत्प्रसूताभ्याम्
tvatprasūtābhyām
|
त्वत्प्रसूतेभ्यः
tvatprasūtebhyaḥ
|
Ablativo |
त्वत्प्रसूतात्
tvatprasūtāt
|
त्वत्प्रसूताभ्याम्
tvatprasūtābhyām
|
त्वत्प्रसूतेभ्यः
tvatprasūtebhyaḥ
|
Genitivo |
त्वत्प्रसूतस्य
tvatprasūtasya
|
त्वत्प्रसूतयोः
tvatprasūtayoḥ
|
त्वत्प्रसूतानाम्
tvatprasūtānām
|
Locativo |
त्वत्प्रसूते
tvatprasūte
|
त्वत्प्रसूतयोः
tvatprasūtayoḥ
|
त्वत्प्रसूतेषु
tvatprasūteṣu
|