| Singular | Dual | Plural |
Nominative |
त्वादत्ता
tvādattā
|
त्वादत्ते
tvādatte
|
त्वादत्ताः
tvādattāḥ
|
Vocative |
त्वादत्ते
tvādatte
|
त्वादत्ते
tvādatte
|
त्वादत्ताः
tvādattāḥ
|
Accusative |
त्वादत्ताम्
tvādattām
|
त्वादत्ते
tvādatte
|
त्वादत्ताः
tvādattāḥ
|
Instrumental |
त्वादत्तया
tvādattayā
|
त्वादत्ताभ्याम्
tvādattābhyām
|
त्वादत्ताभिः
tvādattābhiḥ
|
Dative |
त्वादत्तायै
tvādattāyai
|
त्वादत्ताभ्याम्
tvādattābhyām
|
त्वादत्ताभ्यः
tvādattābhyaḥ
|
Ablative |
त्वादत्तायाः
tvādattāyāḥ
|
त्वादत्ताभ्याम्
tvādattābhyām
|
त्वादत्ताभ्यः
tvādattābhyaḥ
|
Genitive |
त्वादत्तायाः
tvādattāyāḥ
|
त्वादत्तयोः
tvādattayoḥ
|
त्वादत्तानाम्
tvādattānām
|
Locative |
त्वादत्तायाम्
tvādattāyām
|
त्वादत्तयोः
tvādattayoḥ
|
त्वादत्तासु
tvādattāsu
|