Sanskrit tools

Sanskrit declension


Declension of त्वादत्ता tvādattā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्वादत्ता tvādattā
त्वादत्ते tvādatte
त्वादत्ताः tvādattāḥ
Vocative त्वादत्ते tvādatte
त्वादत्ते tvādatte
त्वादत्ताः tvādattāḥ
Accusative त्वादत्ताम् tvādattām
त्वादत्ते tvādatte
त्वादत्ताः tvādattāḥ
Instrumental त्वादत्तया tvādattayā
त्वादत्ताभ्याम् tvādattābhyām
त्वादत्ताभिः tvādattābhiḥ
Dative त्वादत्तायै tvādattāyai
त्वादत्ताभ्याम् tvādattābhyām
त्वादत्ताभ्यः tvādattābhyaḥ
Ablative त्वादत्तायाः tvādattāyāḥ
त्वादत्ताभ्याम् tvādattābhyām
त्वादत्ताभ्यः tvādattābhyaḥ
Genitive त्वादत्तायाः tvādattāyāḥ
त्वादत्तयोः tvādattayoḥ
त्वादत्तानाम् tvādattānām
Locative त्वादत्तायाम् tvādattāyām
त्वादत्तयोः tvādattayoḥ
त्वादत्तासु tvādattāsu