| Singular | Dual | Plural |
Nominativo |
त्वादत्ता
tvādattā
|
त्वादत्ते
tvādatte
|
त्वादत्ताः
tvādattāḥ
|
Vocativo |
त्वादत्ते
tvādatte
|
त्वादत्ते
tvādatte
|
त्वादत्ताः
tvādattāḥ
|
Acusativo |
त्वादत्ताम्
tvādattām
|
त्वादत्ते
tvādatte
|
त्वादत्ताः
tvādattāḥ
|
Instrumental |
त्वादत्तया
tvādattayā
|
त्वादत्ताभ्याम्
tvādattābhyām
|
त्वादत्ताभिः
tvādattābhiḥ
|
Dativo |
त्वादत्तायै
tvādattāyai
|
त्वादत्ताभ्याम्
tvādattābhyām
|
त्वादत्ताभ्यः
tvādattābhyaḥ
|
Ablativo |
त्वादत्तायाः
tvādattāyāḥ
|
त्वादत्ताभ्याम्
tvādattābhyām
|
त्वादत्ताभ्यः
tvādattābhyaḥ
|
Genitivo |
त्वादत्तायाः
tvādattāyāḥ
|
त्वादत्तयोः
tvādattayoḥ
|
त्वादत्तानाम्
tvādattānām
|
Locativo |
त्वादत्तायाम्
tvādattāyām
|
त्वादत्तयोः
tvādattayoḥ
|
त्वादत्तासु
tvādattāsu
|