Sanskrit tools

Sanskrit declension


Declension of त्वादाता tvādātā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्वादाता tvādātā
त्वादाते tvādāte
त्वादाताः tvādātāḥ
Vocative त्वादाते tvādāte
त्वादाते tvādāte
त्वादाताः tvādātāḥ
Accusative त्वादाताम् tvādātām
त्वादाते tvādāte
त्वादाताः tvādātāḥ
Instrumental त्वादातया tvādātayā
त्वादाताभ्याम् tvādātābhyām
त्वादाताभिः tvādātābhiḥ
Dative त्वादातायै tvādātāyai
त्वादाताभ्याम् tvādātābhyām
त्वादाताभ्यः tvādātābhyaḥ
Ablative त्वादातायाः tvādātāyāḥ
त्वादाताभ्याम् tvādātābhyām
त्वादाताभ्यः tvādātābhyaḥ
Genitive त्वादातायाः tvādātāyāḥ
त्वादातयोः tvādātayoḥ
त्वादातानाम् tvādātānām
Locative त्वादातायाम् tvādātāyām
त्वादातयोः tvādātayoḥ
त्वादातासु tvādātāsu