Singular | Dual | Plural | |
Nominativo |
त्वादाता
tvādātā |
त्वादाते
tvādāte |
त्वादाताः
tvādātāḥ |
Vocativo |
त्वादाते
tvādāte |
त्वादाते
tvādāte |
त्वादाताः
tvādātāḥ |
Acusativo |
त्वादाताम्
tvādātām |
त्वादाते
tvādāte |
त्वादाताः
tvādātāḥ |
Instrumental |
त्वादातया
tvādātayā |
त्वादाताभ्याम्
tvādātābhyām |
त्वादाताभिः
tvādātābhiḥ |
Dativo |
त्वादातायै
tvādātāyai |
त्वादाताभ्याम्
tvādātābhyām |
त्वादाताभ्यः
tvādātābhyaḥ |
Ablativo |
त्वादातायाः
tvādātāyāḥ |
त्वादाताभ्याम्
tvādātābhyām |
त्वादाताभ्यः
tvādātābhyaḥ |
Genitivo |
त्वादातायाः
tvādātāyāḥ |
त्वादातयोः
tvādātayoḥ |
त्वादातानाम्
tvādātānām |
Locativo |
त्वादातायाम्
tvādātāyām |
त्वादातयोः
tvādātayoḥ |
त्वादातासु
tvādātāsu |