Sanskrit tools

Sanskrit declension


Declension of त्वावृधा tvāvṛdhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्वावृधा tvāvṛdhā
त्वावृधे tvāvṛdhe
त्वावृधाः tvāvṛdhāḥ
Vocative त्वावृधे tvāvṛdhe
त्वावृधे tvāvṛdhe
त्वावृधाः tvāvṛdhāḥ
Accusative त्वावृधाम् tvāvṛdhām
त्वावृधे tvāvṛdhe
त्वावृधाः tvāvṛdhāḥ
Instrumental त्वावृधया tvāvṛdhayā
त्वावृधाभ्याम् tvāvṛdhābhyām
त्वावृधाभिः tvāvṛdhābhiḥ
Dative त्वावृधायै tvāvṛdhāyai
त्वावृधाभ्याम् tvāvṛdhābhyām
त्वावृधाभ्यः tvāvṛdhābhyaḥ
Ablative त्वावृधायाः tvāvṛdhāyāḥ
त्वावृधाभ्याम् tvāvṛdhābhyām
त्वावृधाभ्यः tvāvṛdhābhyaḥ
Genitive त्वावृधायाः tvāvṛdhāyāḥ
त्वावृधयोः tvāvṛdhayoḥ
त्वावृधानाम् tvāvṛdhānām
Locative त्वावृधायाम् tvāvṛdhāyām
त्वावृधयोः tvāvṛdhayoḥ
त्वावृधासु tvāvṛdhāsu