| Singular | Dual | Plural |
Nominativo |
त्वावृधा
tvāvṛdhā
|
त्वावृधे
tvāvṛdhe
|
त्वावृधाः
tvāvṛdhāḥ
|
Vocativo |
त्वावृधे
tvāvṛdhe
|
त्वावृधे
tvāvṛdhe
|
त्वावृधाः
tvāvṛdhāḥ
|
Acusativo |
त्वावृधाम्
tvāvṛdhām
|
त्वावृधे
tvāvṛdhe
|
त्वावृधाः
tvāvṛdhāḥ
|
Instrumental |
त्वावृधया
tvāvṛdhayā
|
त्वावृधाभ्याम्
tvāvṛdhābhyām
|
त्वावृधाभिः
tvāvṛdhābhiḥ
|
Dativo |
त्वावृधायै
tvāvṛdhāyai
|
त्वावृधाभ्याम्
tvāvṛdhābhyām
|
त्वावृधाभ्यः
tvāvṛdhābhyaḥ
|
Ablativo |
त्वावृधायाः
tvāvṛdhāyāḥ
|
त्वावृधाभ्याम्
tvāvṛdhābhyām
|
त्वावृधाभ्यः
tvāvṛdhābhyaḥ
|
Genitivo |
त्वावृधायाः
tvāvṛdhāyāḥ
|
त्वावृधयोः
tvāvṛdhayoḥ
|
त्वावृधानाम्
tvāvṛdhānām
|
Locativo |
त्वावृधायाम्
tvāvṛdhāyām
|
त्वावृधयोः
tvāvṛdhayoḥ
|
त्वावृधासु
tvāvṛdhāsu
|