| Singular | Dual | Plural |
Nominative |
त्वक्छेदनम्
tvakchedanam
|
त्वक्छेदने
tvakchedane
|
त्वक्छेदनानि
tvakchedanāni
|
Vocative |
त्वक्छेदन
tvakchedana
|
त्वक्छेदने
tvakchedane
|
त्वक्छेदनानि
tvakchedanāni
|
Accusative |
त्वक्छेदनम्
tvakchedanam
|
त्वक्छेदने
tvakchedane
|
त्वक्छेदनानि
tvakchedanāni
|
Instrumental |
त्वक्छेदनेन
tvakchedanena
|
त्वक्छेदनाभ्याम्
tvakchedanābhyām
|
त्वक्छेदनैः
tvakchedanaiḥ
|
Dative |
त्वक्छेदनाय
tvakchedanāya
|
त्वक्छेदनाभ्याम्
tvakchedanābhyām
|
त्वक्छेदनेभ्यः
tvakchedanebhyaḥ
|
Ablative |
त्वक्छेदनात्
tvakchedanāt
|
त्वक्छेदनाभ्याम्
tvakchedanābhyām
|
त्वक्छेदनेभ्यः
tvakchedanebhyaḥ
|
Genitive |
त्वक्छेदनस्य
tvakchedanasya
|
त्वक्छेदनयोः
tvakchedanayoḥ
|
त्वक्छेदनानाम्
tvakchedanānām
|
Locative |
त्वक्छेदने
tvakchedane
|
त्वक्छेदनयोः
tvakchedanayoḥ
|
त्वक्छेदनेषु
tvakchedaneṣu
|