| Singular | Dual | Plural |
Nominativo |
त्वक्छेदनम्
tvakchedanam
|
त्वक्छेदने
tvakchedane
|
त्वक्छेदनानि
tvakchedanāni
|
Vocativo |
त्वक्छेदन
tvakchedana
|
त्वक्छेदने
tvakchedane
|
त्वक्छेदनानि
tvakchedanāni
|
Acusativo |
त्वक्छेदनम्
tvakchedanam
|
त्वक्छेदने
tvakchedane
|
त्वक्छेदनानि
tvakchedanāni
|
Instrumental |
त्वक्छेदनेन
tvakchedanena
|
त्वक्छेदनाभ्याम्
tvakchedanābhyām
|
त्वक्छेदनैः
tvakchedanaiḥ
|
Dativo |
त्वक्छेदनाय
tvakchedanāya
|
त्वक्छेदनाभ्याम्
tvakchedanābhyām
|
त्वक्छेदनेभ्यः
tvakchedanebhyaḥ
|
Ablativo |
त्वक्छेदनात्
tvakchedanāt
|
त्वक्छेदनाभ्याम्
tvakchedanābhyām
|
त्वक्छेदनेभ्यः
tvakchedanebhyaḥ
|
Genitivo |
त्वक्छेदनस्य
tvakchedanasya
|
त्वक्छेदनयोः
tvakchedanayoḥ
|
त्वक्छेदनानाम्
tvakchedanānām
|
Locativo |
त्वक्छेदने
tvakchedane
|
त्वक्छेदनयोः
tvakchedanayoḥ
|
त्वक्छेदनेषु
tvakchedaneṣu
|