| Singular | Dual | Plural |
Nominative |
त्वक्पर्णी
tvakparṇī
|
त्वक्पर्ण्यौ
tvakparṇyau
|
त्वक्पर्ण्यः
tvakparṇyaḥ
|
Vocative |
त्वक्पर्णि
tvakparṇi
|
त्वक्पर्ण्यौ
tvakparṇyau
|
त्वक्पर्ण्यः
tvakparṇyaḥ
|
Accusative |
त्वक्पर्णीम्
tvakparṇīm
|
त्वक्पर्ण्यौ
tvakparṇyau
|
त्वक्पर्णीः
tvakparṇīḥ
|
Instrumental |
त्वक्पर्ण्या
tvakparṇyā
|
त्वक्पर्णीभ्याम्
tvakparṇībhyām
|
त्वक्पर्णीभिः
tvakparṇībhiḥ
|
Dative |
त्वक्पर्ण्यै
tvakparṇyai
|
त्वक्पर्णीभ्याम्
tvakparṇībhyām
|
त्वक्पर्णीभ्यः
tvakparṇībhyaḥ
|
Ablative |
त्वक्पर्ण्याः
tvakparṇyāḥ
|
त्वक्पर्णीभ्याम्
tvakparṇībhyām
|
त्वक्पर्णीभ्यः
tvakparṇībhyaḥ
|
Genitive |
त्वक्पर्ण्याः
tvakparṇyāḥ
|
त्वक्पर्ण्योः
tvakparṇyoḥ
|
त्वक्पर्णीनाम्
tvakparṇīnām
|
Locative |
त्वक्पर्ण्याम्
tvakparṇyām
|
त्वक्पर्ण्योः
tvakparṇyoḥ
|
त्वक्पर्णीषु
tvakparṇīṣu
|