| Singular | Dual | Plural |
Nominative |
त्वक्सारव्यवहारवती
tvaksāravyavahāravatī
|
त्वक्सारव्यवहारवत्यौ
tvaksāravyavahāravatyau
|
त्वक्सारव्यवहारवत्यः
tvaksāravyavahāravatyaḥ
|
Vocative |
त्वक्सारव्यवहारवति
tvaksāravyavahāravati
|
त्वक्सारव्यवहारवत्यौ
tvaksāravyavahāravatyau
|
त्वक्सारव्यवहारवत्यः
tvaksāravyavahāravatyaḥ
|
Accusative |
त्वक्सारव्यवहारवतीम्
tvaksāravyavahāravatīm
|
त्वक्सारव्यवहारवत्यौ
tvaksāravyavahāravatyau
|
त्वक्सारव्यवहारवतीः
tvaksāravyavahāravatīḥ
|
Instrumental |
त्वक्सारव्यवहारवत्या
tvaksāravyavahāravatyā
|
त्वक्सारव्यवहारवतीभ्याम्
tvaksāravyavahāravatībhyām
|
त्वक्सारव्यवहारवतीभिः
tvaksāravyavahāravatībhiḥ
|
Dative |
त्वक्सारव्यवहारवत्यै
tvaksāravyavahāravatyai
|
त्वक्सारव्यवहारवतीभ्याम्
tvaksāravyavahāravatībhyām
|
त्वक्सारव्यवहारवतीभ्यः
tvaksāravyavahāravatībhyaḥ
|
Ablative |
त्वक्सारव्यवहारवत्याः
tvaksāravyavahāravatyāḥ
|
त्वक्सारव्यवहारवतीभ्याम्
tvaksāravyavahāravatībhyām
|
त्वक्सारव्यवहारवतीभ्यः
tvaksāravyavahāravatībhyaḥ
|
Genitive |
त्वक्सारव्यवहारवत्याः
tvaksāravyavahāravatyāḥ
|
त्वक्सारव्यवहारवत्योः
tvaksāravyavahāravatyoḥ
|
त्वक्सारव्यवहारवतीनाम्
tvaksāravyavahāravatīnām
|
Locative |
त्वक्सारव्यवहारवत्याम्
tvaksāravyavahāravatyām
|
त्वक्सारव्यवहारवत्योः
tvaksāravyavahāravatyoḥ
|
त्वक्सारव्यवहारवतीषु
tvaksāravyavahāravatīṣu
|