Sanskrit tools

Sanskrit declension


Declension of त्वक्सुगन्धा tvaksugandhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्वक्सुगन्धा tvaksugandhā
त्वक्सुगन्धे tvaksugandhe
त्वक्सुगन्धाः tvaksugandhāḥ
Vocative त्वक्सुगन्धे tvaksugandhe
त्वक्सुगन्धे tvaksugandhe
त्वक्सुगन्धाः tvaksugandhāḥ
Accusative त्वक्सुगन्धाम् tvaksugandhām
त्वक्सुगन्धे tvaksugandhe
त्वक्सुगन्धाः tvaksugandhāḥ
Instrumental त्वक्सुगन्धया tvaksugandhayā
त्वक्सुगन्धाभ्याम् tvaksugandhābhyām
त्वक्सुगन्धाभिः tvaksugandhābhiḥ
Dative त्वक्सुगन्धायै tvaksugandhāyai
त्वक्सुगन्धाभ्याम् tvaksugandhābhyām
त्वक्सुगन्धाभ्यः tvaksugandhābhyaḥ
Ablative त्वक्सुगन्धायाः tvaksugandhāyāḥ
त्वक्सुगन्धाभ्याम् tvaksugandhābhyām
त्वक्सुगन्धाभ्यः tvaksugandhābhyaḥ
Genitive त्वक्सुगन्धायाः tvaksugandhāyāḥ
त्वक्सुगन्धयोः tvaksugandhayoḥ
त्वक्सुगन्धानाम् tvaksugandhānām
Locative त्वक्सुगन्धायाम् tvaksugandhāyām
त्वक्सुगन्धयोः tvaksugandhayoḥ
त्वक्सुगन्धासु tvaksugandhāsu