| Singular | Dual | Plural |
Nominativo |
त्वक्सुगन्धा
tvaksugandhā
|
त्वक्सुगन्धे
tvaksugandhe
|
त्वक्सुगन्धाः
tvaksugandhāḥ
|
Vocativo |
त्वक्सुगन्धे
tvaksugandhe
|
त्वक्सुगन्धे
tvaksugandhe
|
त्वक्सुगन्धाः
tvaksugandhāḥ
|
Acusativo |
त्वक्सुगन्धाम्
tvaksugandhām
|
त्वक्सुगन्धे
tvaksugandhe
|
त्वक्सुगन्धाः
tvaksugandhāḥ
|
Instrumental |
त्वक्सुगन्धया
tvaksugandhayā
|
त्वक्सुगन्धाभ्याम्
tvaksugandhābhyām
|
त्वक्सुगन्धाभिः
tvaksugandhābhiḥ
|
Dativo |
त्वक्सुगन्धायै
tvaksugandhāyai
|
त्वक्सुगन्धाभ्याम्
tvaksugandhābhyām
|
त्वक्सुगन्धाभ्यः
tvaksugandhābhyaḥ
|
Ablativo |
त्वक्सुगन्धायाः
tvaksugandhāyāḥ
|
त्वक्सुगन्धाभ्याम्
tvaksugandhābhyām
|
त्वक्सुगन्धाभ्यः
tvaksugandhābhyaḥ
|
Genitivo |
त्वक्सुगन्धायाः
tvaksugandhāyāḥ
|
त्वक्सुगन्धयोः
tvaksugandhayoḥ
|
त्वक्सुगन्धानाम्
tvaksugandhānām
|
Locativo |
त्वक्सुगन्धायाम्
tvaksugandhāyām
|
त्वक्सुगन्धयोः
tvaksugandhayoḥ
|
त्वक्सुगन्धासु
tvaksugandhāsu
|