Sanskrit tools

Sanskrit declension


Declension of त्वगस्थिभूता tvagasthibhūtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्वगस्थिभूता tvagasthibhūtā
त्वगस्थिभूते tvagasthibhūte
त्वगस्थिभूताः tvagasthibhūtāḥ
Vocative त्वगस्थिभूते tvagasthibhūte
त्वगस्थिभूते tvagasthibhūte
त्वगस्थिभूताः tvagasthibhūtāḥ
Accusative त्वगस्थिभूताम् tvagasthibhūtām
त्वगस्थिभूते tvagasthibhūte
त्वगस्थिभूताः tvagasthibhūtāḥ
Instrumental त्वगस्थिभूतया tvagasthibhūtayā
त्वगस्थिभूताभ्याम् tvagasthibhūtābhyām
त्वगस्थिभूताभिः tvagasthibhūtābhiḥ
Dative त्वगस्थिभूतायै tvagasthibhūtāyai
त्वगस्थिभूताभ्याम् tvagasthibhūtābhyām
त्वगस्थिभूताभ्यः tvagasthibhūtābhyaḥ
Ablative त्वगस्थिभूतायाः tvagasthibhūtāyāḥ
त्वगस्थिभूताभ्याम् tvagasthibhūtābhyām
त्वगस्थिभूताभ्यः tvagasthibhūtābhyaḥ
Genitive त्वगस्थिभूतायाः tvagasthibhūtāyāḥ
त्वगस्थिभूतयोः tvagasthibhūtayoḥ
त्वगस्थिभूतानाम् tvagasthibhūtānām
Locative त्वगस्थिभूतायाम् tvagasthibhūtāyām
त्वगस्थिभूतयोः tvagasthibhūtayoḥ
त्वगस्थिभूतासु tvagasthibhūtāsu