| Singular | Dual | Plural |
Nominativo |
त्वगस्थिभूता
tvagasthibhūtā
|
त्वगस्थिभूते
tvagasthibhūte
|
त्वगस्थिभूताः
tvagasthibhūtāḥ
|
Vocativo |
त्वगस्थिभूते
tvagasthibhūte
|
त्वगस्थिभूते
tvagasthibhūte
|
त्वगस्थिभूताः
tvagasthibhūtāḥ
|
Acusativo |
त्वगस्थिभूताम्
tvagasthibhūtām
|
त्वगस्थिभूते
tvagasthibhūte
|
त्वगस्थिभूताः
tvagasthibhūtāḥ
|
Instrumental |
त्वगस्थिभूतया
tvagasthibhūtayā
|
त्वगस्थिभूताभ्याम्
tvagasthibhūtābhyām
|
त्वगस्थिभूताभिः
tvagasthibhūtābhiḥ
|
Dativo |
त्वगस्थिभूतायै
tvagasthibhūtāyai
|
त्वगस्थिभूताभ्याम्
tvagasthibhūtābhyām
|
त्वगस्थिभूताभ्यः
tvagasthibhūtābhyaḥ
|
Ablativo |
त्वगस्थिभूतायाः
tvagasthibhūtāyāḥ
|
त्वगस्थिभूताभ्याम्
tvagasthibhūtābhyām
|
त्वगस्थिभूताभ्यः
tvagasthibhūtābhyaḥ
|
Genitivo |
त्वगस्थिभूतायाः
tvagasthibhūtāyāḥ
|
त्वगस्थिभूतयोः
tvagasthibhūtayoḥ
|
त्वगस्थिभूतानाम्
tvagasthibhūtānām
|
Locativo |
त्वगस्थिभूतायाम्
tvagasthibhūtāyām
|
त्वगस्थिभूतयोः
tvagasthibhūtayoḥ
|
त्वगस्थिभूतासु
tvagasthibhūtāsu
|