Sanskrit tools

Sanskrit declension


Declension of त्वगस्थिभूत tvagasthibhūta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्वगस्थिभूतम् tvagasthibhūtam
त्वगस्थिभूते tvagasthibhūte
त्वगस्थिभूतानि tvagasthibhūtāni
Vocative त्वगस्थिभूत tvagasthibhūta
त्वगस्थिभूते tvagasthibhūte
त्वगस्थिभूतानि tvagasthibhūtāni
Accusative त्वगस्थिभूतम् tvagasthibhūtam
त्वगस्थिभूते tvagasthibhūte
त्वगस्थिभूतानि tvagasthibhūtāni
Instrumental त्वगस्थिभूतेन tvagasthibhūtena
त्वगस्थिभूताभ्याम् tvagasthibhūtābhyām
त्वगस्थिभूतैः tvagasthibhūtaiḥ
Dative त्वगस्थिभूताय tvagasthibhūtāya
त्वगस्थिभूताभ्याम् tvagasthibhūtābhyām
त्वगस्थिभूतेभ्यः tvagasthibhūtebhyaḥ
Ablative त्वगस्थिभूतात् tvagasthibhūtāt
त्वगस्थिभूताभ्याम् tvagasthibhūtābhyām
त्वगस्थिभूतेभ्यः tvagasthibhūtebhyaḥ
Genitive त्वगस्थिभूतस्य tvagasthibhūtasya
त्वगस्थिभूतयोः tvagasthibhūtayoḥ
त्वगस्थिभूतानाम् tvagasthibhūtānām
Locative त्वगस्थिभूते tvagasthibhūte
त्वगस्थिभूतयोः tvagasthibhūtayoḥ
त्वगस्थिभूतेषु tvagasthibhūteṣu