| Singular | Dual | Plural |
Nominativo |
त्वगस्थिभूतम्
tvagasthibhūtam
|
त्वगस्थिभूते
tvagasthibhūte
|
त्वगस्थिभूतानि
tvagasthibhūtāni
|
Vocativo |
त्वगस्थिभूत
tvagasthibhūta
|
त्वगस्थिभूते
tvagasthibhūte
|
त्वगस्थिभूतानि
tvagasthibhūtāni
|
Acusativo |
त्वगस्थिभूतम्
tvagasthibhūtam
|
त्वगस्थिभूते
tvagasthibhūte
|
त्वगस्थिभूतानि
tvagasthibhūtāni
|
Instrumental |
त्वगस्थिभूतेन
tvagasthibhūtena
|
त्वगस्थिभूताभ्याम्
tvagasthibhūtābhyām
|
त्वगस्थिभूतैः
tvagasthibhūtaiḥ
|
Dativo |
त्वगस्थिभूताय
tvagasthibhūtāya
|
त्वगस्थिभूताभ्याम्
tvagasthibhūtābhyām
|
त्वगस्थिभूतेभ्यः
tvagasthibhūtebhyaḥ
|
Ablativo |
त्वगस्थिभूतात्
tvagasthibhūtāt
|
त्वगस्थिभूताभ्याम्
tvagasthibhūtābhyām
|
त्वगस्थिभूतेभ्यः
tvagasthibhūtebhyaḥ
|
Genitivo |
त्वगस्थिभूतस्य
tvagasthibhūtasya
|
त्वगस्थिभूतयोः
tvagasthibhūtayoḥ
|
त्वगस्थिभूतानाम्
tvagasthibhūtānām
|
Locativo |
त्वगस्थिभूते
tvagasthibhūte
|
त्वगस्थिभूतयोः
tvagasthibhūtayoḥ
|
त्वगस्थिभूतेषु
tvagasthibhūteṣu
|