Sanskrit tools

Sanskrit declension


Declension of त्वग्गन्ध tvaggandha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्वग्गन्धः tvaggandhaḥ
त्वग्गन्धौ tvaggandhau
त्वग्गन्धाः tvaggandhāḥ
Vocative त्वग्गन्ध tvaggandha
त्वग्गन्धौ tvaggandhau
त्वग्गन्धाः tvaggandhāḥ
Accusative त्वग्गन्धम् tvaggandham
त्वग्गन्धौ tvaggandhau
त्वग्गन्धान् tvaggandhān
Instrumental त्वग्गन्धेन tvaggandhena
त्वग्गन्धाभ्याम् tvaggandhābhyām
त्वग्गन्धैः tvaggandhaiḥ
Dative त्वग्गन्धाय tvaggandhāya
त्वग्गन्धाभ्याम् tvaggandhābhyām
त्वग्गन्धेभ्यः tvaggandhebhyaḥ
Ablative त्वग्गन्धात् tvaggandhāt
त्वग्गन्धाभ्याम् tvaggandhābhyām
त्वग्गन्धेभ्यः tvaggandhebhyaḥ
Genitive त्वग्गन्धस्य tvaggandhasya
त्वग्गन्धयोः tvaggandhayoḥ
त्वग्गन्धानाम् tvaggandhānām
Locative त्वग्गन्धे tvaggandhe
त्वग्गन्धयोः tvaggandhayoḥ
त्वग्गन्धेषु tvaggandheṣu