| Singular | Dual | Plural |
Nominativo |
त्वग्गन्धः
tvaggandhaḥ
|
त्वग्गन्धौ
tvaggandhau
|
त्वग्गन्धाः
tvaggandhāḥ
|
Vocativo |
त्वग्गन्ध
tvaggandha
|
त्वग्गन्धौ
tvaggandhau
|
त्वग्गन्धाः
tvaggandhāḥ
|
Acusativo |
त्वग्गन्धम्
tvaggandham
|
त्वग्गन्धौ
tvaggandhau
|
त्वग्गन्धान्
tvaggandhān
|
Instrumental |
त्वग्गन्धेन
tvaggandhena
|
त्वग्गन्धाभ्याम्
tvaggandhābhyām
|
त्वग्गन्धैः
tvaggandhaiḥ
|
Dativo |
त्वग्गन्धाय
tvaggandhāya
|
त्वग्गन्धाभ्याम्
tvaggandhābhyām
|
त्वग्गन्धेभ्यः
tvaggandhebhyaḥ
|
Ablativo |
त्वग्गन्धात्
tvaggandhāt
|
त्वग्गन्धाभ्याम्
tvaggandhābhyām
|
त्वग्गन्धेभ्यः
tvaggandhebhyaḥ
|
Genitivo |
त्वग्गन्धस्य
tvaggandhasya
|
त्वग्गन्धयोः
tvaggandhayoḥ
|
त्वग्गन्धानाम्
tvaggandhānām
|
Locativo |
त्वग्गन्धे
tvaggandhe
|
त्वग्गन्धयोः
tvaggandhayoḥ
|
त्वग्गन्धेषु
tvaggandheṣu
|