Singular | Dual | Plural | |
Nominative |
त्वग्जम्
tvagjam |
त्वग्जे
tvagje |
त्वग्जानि
tvagjāni |
Vocative |
त्वग्ज
tvagja |
त्वग्जे
tvagje |
त्वग्जानि
tvagjāni |
Accusative |
त्वग्जम्
tvagjam |
त्वग्जे
tvagje |
त्वग्जानि
tvagjāni |
Instrumental |
त्वग्जेन
tvagjena |
त्वग्जाभ्याम्
tvagjābhyām |
त्वग्जैः
tvagjaiḥ |
Dative |
त्वग्जाय
tvagjāya |
त्वग्जाभ्याम्
tvagjābhyām |
त्वग्जेभ्यः
tvagjebhyaḥ |
Ablative |
त्वग्जात्
tvagjāt |
त्वग्जाभ्याम्
tvagjābhyām |
त्वग्जेभ्यः
tvagjebhyaḥ |
Genitive |
त्वग्जस्य
tvagjasya |
त्वग्जयोः
tvagjayoḥ |
त्वग्जानाम्
tvagjānām |
Locative |
त्वग्जे
tvagje |
त्वग्जयोः
tvagjayoḥ |
त्वग्जेषु
tvagjeṣu |