Singular | Dual | Plural | |
Nominativo |
त्वग्जम्
tvagjam |
त्वग्जे
tvagje |
त्वग्जानि
tvagjāni |
Vocativo |
त्वग्ज
tvagja |
त्वग्जे
tvagje |
त्वग्जानि
tvagjāni |
Acusativo |
त्वग्जम्
tvagjam |
त्वग्जे
tvagje |
त्वग्जानि
tvagjāni |
Instrumental |
त्वग्जेन
tvagjena |
त्वग्जाभ्याम्
tvagjābhyām |
त्वग्जैः
tvagjaiḥ |
Dativo |
त्वग्जाय
tvagjāya |
त्वग्जाभ्याम्
tvagjābhyām |
त्वग्जेभ्यः
tvagjebhyaḥ |
Ablativo |
त्वग्जात्
tvagjāt |
त्वग्जाभ्याम्
tvagjābhyām |
त्वग्जेभ्यः
tvagjebhyaḥ |
Genitivo |
त्वग्जस्य
tvagjasya |
त्वग्जयोः
tvagjayoḥ |
त्वग्जानाम्
tvagjānām |
Locativo |
त्वग्जे
tvagje |
त्वग्जयोः
tvagjayoḥ |
त्वग्जेषु
tvagjeṣu |