Sanskrit tools

Sanskrit declension


Declension of त्वग्दोषिन् tvagdoṣin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative त्वग्दोषी tvagdoṣī
त्वग्दोषिणौ tvagdoṣiṇau
त्वग्दोषिणः tvagdoṣiṇaḥ
Vocative त्वग्दोषिन् tvagdoṣin
त्वग्दोषिणौ tvagdoṣiṇau
त्वग्दोषिणः tvagdoṣiṇaḥ
Accusative त्वग्दोषिणम् tvagdoṣiṇam
त्वग्दोषिणौ tvagdoṣiṇau
त्वग्दोषिणः tvagdoṣiṇaḥ
Instrumental त्वग्दोषिणा tvagdoṣiṇā
त्वग्दोषिभ्याम् tvagdoṣibhyām
त्वग्दोषिभिः tvagdoṣibhiḥ
Dative त्वग्दोषिणे tvagdoṣiṇe
त्वग्दोषिभ्याम् tvagdoṣibhyām
त्वग्दोषिभ्यः tvagdoṣibhyaḥ
Ablative त्वग्दोषिणः tvagdoṣiṇaḥ
त्वग्दोषिभ्याम् tvagdoṣibhyām
त्वग्दोषिभ्यः tvagdoṣibhyaḥ
Genitive त्वग्दोषिणः tvagdoṣiṇaḥ
त्वग्दोषिणोः tvagdoṣiṇoḥ
त्वग्दोषिणम् tvagdoṣiṇam
Locative त्वग्दोषिणि tvagdoṣiṇi
त्वग्दोषिणोः tvagdoṣiṇoḥ
त्वग्दोषिषु tvagdoṣiṣu