| Singular | Dual | Plural |
Nominativo |
त्वग्दोषी
tvagdoṣī
|
त्वग्दोषिणौ
tvagdoṣiṇau
|
त्वग्दोषिणः
tvagdoṣiṇaḥ
|
Vocativo |
त्वग्दोषिन्
tvagdoṣin
|
त्वग्दोषिणौ
tvagdoṣiṇau
|
त्वग्दोषिणः
tvagdoṣiṇaḥ
|
Acusativo |
त्वग्दोषिणम्
tvagdoṣiṇam
|
त्वग्दोषिणौ
tvagdoṣiṇau
|
त्वग्दोषिणः
tvagdoṣiṇaḥ
|
Instrumental |
त्वग्दोषिणा
tvagdoṣiṇā
|
त्वग्दोषिभ्याम्
tvagdoṣibhyām
|
त्वग्दोषिभिः
tvagdoṣibhiḥ
|
Dativo |
त्वग्दोषिणे
tvagdoṣiṇe
|
त्वग्दोषिभ्याम्
tvagdoṣibhyām
|
त्वग्दोषिभ्यः
tvagdoṣibhyaḥ
|
Ablativo |
त्वग्दोषिणः
tvagdoṣiṇaḥ
|
त्वग्दोषिभ्याम्
tvagdoṣibhyām
|
त्वग्दोषिभ्यः
tvagdoṣibhyaḥ
|
Genitivo |
त्वग्दोषिणः
tvagdoṣiṇaḥ
|
त्वग्दोषिणोः
tvagdoṣiṇoḥ
|
त्वग्दोषिणम्
tvagdoṣiṇam
|
Locativo |
त्वग्दोषिणि
tvagdoṣiṇi
|
त्वग्दोषिणोः
tvagdoṣiṇoḥ
|
त्वग्दोषिषु
tvagdoṣiṣu
|