Sanskrit tools

Sanskrit declension


Declension of त्वग्दोषिणी tvagdoṣiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative त्वग्दोषिणी tvagdoṣiṇī
त्वग्दोषिण्यौ tvagdoṣiṇyau
त्वग्दोषिण्यः tvagdoṣiṇyaḥ
Vocative त्वग्दोषिणि tvagdoṣiṇi
त्वग्दोषिण्यौ tvagdoṣiṇyau
त्वग्दोषिण्यः tvagdoṣiṇyaḥ
Accusative त्वग्दोषिणीम् tvagdoṣiṇīm
त्वग्दोषिण्यौ tvagdoṣiṇyau
त्वग्दोषिणीः tvagdoṣiṇīḥ
Instrumental त्वग्दोषिण्या tvagdoṣiṇyā
त्वग्दोषिणीभ्याम् tvagdoṣiṇībhyām
त्वग्दोषिणीभिः tvagdoṣiṇībhiḥ
Dative त्वग्दोषिण्यै tvagdoṣiṇyai
त्वग्दोषिणीभ्याम् tvagdoṣiṇībhyām
त्वग्दोषिणीभ्यः tvagdoṣiṇībhyaḥ
Ablative त्वग्दोषिण्याः tvagdoṣiṇyāḥ
त्वग्दोषिणीभ्याम् tvagdoṣiṇībhyām
त्वग्दोषिणीभ्यः tvagdoṣiṇībhyaḥ
Genitive त्वग्दोषिण्याः tvagdoṣiṇyāḥ
त्वग्दोषिण्योः tvagdoṣiṇyoḥ
त्वग्दोषिणीनाम् tvagdoṣiṇīnām
Locative त्वग्दोषिण्याम् tvagdoṣiṇyām
त्वग्दोषिण्योः tvagdoṣiṇyoḥ
त्वग्दोषिणीषु tvagdoṣiṇīṣu