| Singular | Dual | Plural |
Nominative |
त्वग्वती
tvagvatī
|
त्वग्वत्यौ
tvagvatyau
|
त्वग्वत्यः
tvagvatyaḥ
|
Vocative |
त्वग्वति
tvagvati
|
त्वग्वत्यौ
tvagvatyau
|
त्वग्वत्यः
tvagvatyaḥ
|
Accusative |
त्वग्वतीम्
tvagvatīm
|
त्वग्वत्यौ
tvagvatyau
|
त्वग्वतीः
tvagvatīḥ
|
Instrumental |
त्वग्वत्या
tvagvatyā
|
त्वग्वतीभ्याम्
tvagvatībhyām
|
त्वग्वतीभिः
tvagvatībhiḥ
|
Dative |
त्वग्वत्यै
tvagvatyai
|
त्वग्वतीभ्याम्
tvagvatībhyām
|
त्वग्वतीभ्यः
tvagvatībhyaḥ
|
Ablative |
त्वग्वत्याः
tvagvatyāḥ
|
त्वग्वतीभ्याम्
tvagvatībhyām
|
त्वग्वतीभ्यः
tvagvatībhyaḥ
|
Genitive |
त्वग्वत्याः
tvagvatyāḥ
|
त्वग्वत्योः
tvagvatyoḥ
|
त्वग्वतीनाम्
tvagvatīnām
|
Locative |
त्वग्वत्याम्
tvagvatyām
|
त्वग्वत्योः
tvagvatyoḥ
|
त्वग्वतीषु
tvagvatīṣu
|