Sanskrit tools

Sanskrit declension


Declension of त्वचिष्ठा tvaciṣṭhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्वचिष्ठा tvaciṣṭhā
त्वचिष्ठे tvaciṣṭhe
त्वचिष्ठाः tvaciṣṭhāḥ
Vocative त्वचिष्ठे tvaciṣṭhe
त्वचिष्ठे tvaciṣṭhe
त्वचिष्ठाः tvaciṣṭhāḥ
Accusative त्वचिष्ठाम् tvaciṣṭhām
त्वचिष्ठे tvaciṣṭhe
त्वचिष्ठाः tvaciṣṭhāḥ
Instrumental त्वचिष्ठया tvaciṣṭhayā
त्वचिष्ठाभ्याम् tvaciṣṭhābhyām
त्वचिष्ठाभिः tvaciṣṭhābhiḥ
Dative त्वचिष्ठायै tvaciṣṭhāyai
त्वचिष्ठाभ्याम् tvaciṣṭhābhyām
त्वचिष्ठाभ्यः tvaciṣṭhābhyaḥ
Ablative त्वचिष्ठायाः tvaciṣṭhāyāḥ
त्वचिष्ठाभ्याम् tvaciṣṭhābhyām
त्वचिष्ठाभ्यः tvaciṣṭhābhyaḥ
Genitive त्वचिष्ठायाः tvaciṣṭhāyāḥ
त्वचिष्ठयोः tvaciṣṭhayoḥ
त्वचिष्ठानाम् tvaciṣṭhānām
Locative त्वचिष्ठायाम् tvaciṣṭhāyām
त्वचिष्ठयोः tvaciṣṭhayoḥ
त्वचिष्ठासु tvaciṣṭhāsu