| Singular | Dual | Plural |
Nominative |
त्वचिष्ठा
tvaciṣṭhā
|
त्वचिष्ठे
tvaciṣṭhe
|
त्वचिष्ठाः
tvaciṣṭhāḥ
|
Vocative |
त्वचिष्ठे
tvaciṣṭhe
|
त्वचिष्ठे
tvaciṣṭhe
|
त्वचिष्ठाः
tvaciṣṭhāḥ
|
Accusative |
त्वचिष्ठाम्
tvaciṣṭhām
|
त्वचिष्ठे
tvaciṣṭhe
|
त्वचिष्ठाः
tvaciṣṭhāḥ
|
Instrumental |
त्वचिष्ठया
tvaciṣṭhayā
|
त्वचिष्ठाभ्याम्
tvaciṣṭhābhyām
|
त्वचिष्ठाभिः
tvaciṣṭhābhiḥ
|
Dative |
त्वचिष्ठायै
tvaciṣṭhāyai
|
त्वचिष्ठाभ्याम्
tvaciṣṭhābhyām
|
त्वचिष्ठाभ्यः
tvaciṣṭhābhyaḥ
|
Ablative |
त्वचिष्ठायाः
tvaciṣṭhāyāḥ
|
त्वचिष्ठाभ्याम्
tvaciṣṭhābhyām
|
त्वचिष्ठाभ्यः
tvaciṣṭhābhyaḥ
|
Genitive |
त्वचिष्ठायाः
tvaciṣṭhāyāḥ
|
त्वचिष्ठयोः
tvaciṣṭhayoḥ
|
त्वचिष्ठानाम्
tvaciṣṭhānām
|
Locative |
त्वचिष्ठायाम्
tvaciṣṭhāyām
|
त्वचिष्ठयोः
tvaciṣṭhayoḥ
|
त्वचिष्ठासु
tvaciṣṭhāsu
|