| Singular | Dual | Plural |
Nominativo |
त्वचिष्ठा
tvaciṣṭhā
|
त्वचिष्ठे
tvaciṣṭhe
|
त्वचिष्ठाः
tvaciṣṭhāḥ
|
Vocativo |
त्वचिष्ठे
tvaciṣṭhe
|
त्वचिष्ठे
tvaciṣṭhe
|
त्वचिष्ठाः
tvaciṣṭhāḥ
|
Acusativo |
त्वचिष्ठाम्
tvaciṣṭhām
|
त्वचिष्ठे
tvaciṣṭhe
|
त्वचिष्ठाः
tvaciṣṭhāḥ
|
Instrumental |
त्वचिष्ठया
tvaciṣṭhayā
|
त्वचिष्ठाभ्याम्
tvaciṣṭhābhyām
|
त्वचिष्ठाभिः
tvaciṣṭhābhiḥ
|
Dativo |
त्वचिष्ठायै
tvaciṣṭhāyai
|
त्वचिष्ठाभ्याम्
tvaciṣṭhābhyām
|
त्वचिष्ठाभ्यः
tvaciṣṭhābhyaḥ
|
Ablativo |
त्वचिष्ठायाः
tvaciṣṭhāyāḥ
|
त्वचिष्ठाभ्याम्
tvaciṣṭhābhyām
|
त्वचिष्ठाभ्यः
tvaciṣṭhābhyaḥ
|
Genitivo |
त्वचिष्ठायाः
tvaciṣṭhāyāḥ
|
त्वचिष्ठयोः
tvaciṣṭhayoḥ
|
त्वचिष्ठानाम्
tvaciṣṭhānām
|
Locativo |
त्वचिष्ठायाम्
tvaciṣṭhāyām
|
त्वचिष्ठयोः
tvaciṣṭhayoḥ
|
त्वचिष्ठासु
tvaciṣṭhāsu
|