| Singular | Dual | Plural |
Nominative |
त्वचीयसी
tvacīyasī
|
त्वचीयस्यौ
tvacīyasyau
|
त्वचीयस्यः
tvacīyasyaḥ
|
Vocative |
त्वचीयसि
tvacīyasi
|
त्वचीयस्यौ
tvacīyasyau
|
त्वचीयस्यः
tvacīyasyaḥ
|
Accusative |
त्वचीयसीम्
tvacīyasīm
|
त्वचीयस्यौ
tvacīyasyau
|
त्वचीयसीः
tvacīyasīḥ
|
Instrumental |
त्वचीयस्या
tvacīyasyā
|
त्वचीयसीभ्याम्
tvacīyasībhyām
|
त्वचीयसीभिः
tvacīyasībhiḥ
|
Dative |
त्वचीयस्यै
tvacīyasyai
|
त्वचीयसीभ्याम्
tvacīyasībhyām
|
त्वचीयसीभ्यः
tvacīyasībhyaḥ
|
Ablative |
त्वचीयस्याः
tvacīyasyāḥ
|
त्वचीयसीभ्याम्
tvacīyasībhyām
|
त्वचीयसीभ्यः
tvacīyasībhyaḥ
|
Genitive |
त्वचीयस्याः
tvacīyasyāḥ
|
त्वचीयस्योः
tvacīyasyoḥ
|
त्वचीयसीनाम्
tvacīyasīnām
|
Locative |
त्वचीयस्याम्
tvacīyasyām
|
त्वचीयस्योः
tvacīyasyoḥ
|
त्वचीयसीषु
tvacīyasīṣu
|